सुबन्तावली ?दाहमयत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमादाहमयत्वम् दाहमयत्वे दाहमयत्वानि
सम्बोधनम्दाहमयत्व दाहमयत्वे दाहमयत्वानि
द्वितीयादाहमयत्वम् दाहमयत्वे दाहमयत्वानि
तृतीयादाहमयत्वेन दाहमयत्वाभ्याम् दाहमयत्वैः
चतुर्थीदाहमयत्वाय दाहमयत्वाभ्याम् दाहमयत्वेभ्यः
पञ्चमीदाहमयत्वात् दाहमयत्वाभ्याम् दाहमयत्वेभ्यः
षष्ठीदाहमयत्वस्य दाहमयत्वयोः दाहमयत्वानाम्
सप्तमीदाहमयत्वे दाहमयत्वयोः दाहमयत्वेषु

समास दाहमयत्व

अव्यय ॰दाहमयत्वम् ॰दाहमयत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria