Declension table of ?dāhaharaṇa

Deva

NeuterSingularDualPlural
Nominativedāhaharaṇam dāhaharaṇe dāhaharaṇāni
Vocativedāhaharaṇa dāhaharaṇe dāhaharaṇāni
Accusativedāhaharaṇam dāhaharaṇe dāhaharaṇāni
Instrumentaldāhaharaṇena dāhaharaṇābhyām dāhaharaṇaiḥ
Dativedāhaharaṇāya dāhaharaṇābhyām dāhaharaṇebhyaḥ
Ablativedāhaharaṇāt dāhaharaṇābhyām dāhaharaṇebhyaḥ
Genitivedāhaharaṇasya dāhaharaṇayoḥ dāhaharaṇānām
Locativedāhaharaṇe dāhaharaṇayoḥ dāhaharaṇeṣu

Compound dāhaharaṇa -

Adverb -dāhaharaṇam -dāhaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria