सुबन्तावली ?दाहहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमादाहहरणम् दाहहरणे दाहहरणानि
सम्बोधनम्दाहहरण दाहहरणे दाहहरणानि
द्वितीयादाहहरणम् दाहहरणे दाहहरणानि
तृतीयादाहहरणेन दाहहरणाभ्याम् दाहहरणैः
चतुर्थीदाहहरणाय दाहहरणाभ्याम् दाहहरणेभ्यः
पञ्चमीदाहहरणात् दाहहरणाभ्याम् दाहहरणेभ्यः
षष्ठीदाहहरणस्य दाहहरणयोः दाहहरणानाम्
सप्तमीदाहहरणे दाहहरणयोः दाहहरणेषु

समास दाहहरण

अव्यय ॰दाहहरणम् ॰दाहहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria