Declension table of ?dāṇḍāyanasthalaka

Deva

NeuterSingularDualPlural
Nominativedāṇḍāyanasthalakam dāṇḍāyanasthalake dāṇḍāyanasthalakāni
Vocativedāṇḍāyanasthalaka dāṇḍāyanasthalake dāṇḍāyanasthalakāni
Accusativedāṇḍāyanasthalakam dāṇḍāyanasthalake dāṇḍāyanasthalakāni
Instrumentaldāṇḍāyanasthalakena dāṇḍāyanasthalakābhyām dāṇḍāyanasthalakaiḥ
Dativedāṇḍāyanasthalakāya dāṇḍāyanasthalakābhyām dāṇḍāyanasthalakebhyaḥ
Ablativedāṇḍāyanasthalakāt dāṇḍāyanasthalakābhyām dāṇḍāyanasthalakebhyaḥ
Genitivedāṇḍāyanasthalakasya dāṇḍāyanasthalakayoḥ dāṇḍāyanasthalakānām
Locativedāṇḍāyanasthalake dāṇḍāyanasthalakayoḥ dāṇḍāyanasthalakeṣu

Compound dāṇḍāyanasthalaka -

Adverb -dāṇḍāyanasthalakam -dāṇḍāyanasthalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria