सुबन्तावली ?दाण्डायनस्थलक

Roma

नपुंसकम्एकद्विबहु
प्रथमादाण्डायनस्थलकम् दाण्डायनस्थलके दाण्डायनस्थलकानि
सम्बोधनम्दाण्डायनस्थलक दाण्डायनस्थलके दाण्डायनस्थलकानि
द्वितीयादाण्डायनस्थलकम् दाण्डायनस्थलके दाण्डायनस्थलकानि
तृतीयादाण्डायनस्थलकेन दाण्डायनस्थलकाभ्याम् दाण्डायनस्थलकैः
चतुर्थीदाण्डायनस्थलकाय दाण्डायनस्थलकाभ्याम् दाण्डायनस्थलकेभ्यः
पञ्चमीदाण्डायनस्थलकात् दाण्डायनस्थलकाभ्याम् दाण्डायनस्थलकेभ्यः
षष्ठीदाण्डायनस्थलकस्य दाण्डायनस्थलकयोः दाण्डायनस्थलकानाम्
सप्तमीदाण्डायनस्थलके दाण्डायनस्थलकयोः दाण्डायनस्थलकेषु

समास दाण्डायनस्थलक

अव्यय ॰दाण्डायनस्थलकम् ॰दाण्डायनस्थलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria