Declension table of daṣṭa

Deva

NeuterSingularDualPlural
Nominativedaṣṭam daṣṭe daṣṭāni
Vocativedaṣṭa daṣṭe daṣṭāni
Accusativedaṣṭam daṣṭe daṣṭāni
Instrumentaldaṣṭena daṣṭābhyām daṣṭaiḥ
Dativedaṣṭāya daṣṭābhyām daṣṭebhyaḥ
Ablativedaṣṭāt daṣṭābhyām daṣṭebhyaḥ
Genitivedaṣṭasya daṣṭayoḥ daṣṭānām
Locativedaṣṭe daṣṭayoḥ daṣṭeṣu

Compound daṣṭa -

Adverb -daṣṭam -daṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria