Declension table of ?daṇḍavratadhara

Deva

MasculineSingularDualPlural
Nominativedaṇḍavratadharaḥ daṇḍavratadharau daṇḍavratadharāḥ
Vocativedaṇḍavratadhara daṇḍavratadharau daṇḍavratadharāḥ
Accusativedaṇḍavratadharam daṇḍavratadharau daṇḍavratadharān
Instrumentaldaṇḍavratadhareṇa daṇḍavratadharābhyām daṇḍavratadharaiḥ daṇḍavratadharebhiḥ
Dativedaṇḍavratadharāya daṇḍavratadharābhyām daṇḍavratadharebhyaḥ
Ablativedaṇḍavratadharāt daṇḍavratadharābhyām daṇḍavratadharebhyaḥ
Genitivedaṇḍavratadharasya daṇḍavratadharayoḥ daṇḍavratadharāṇām
Locativedaṇḍavratadhare daṇḍavratadharayoḥ daṇḍavratadhareṣu

Compound daṇḍavratadhara -

Adverb -daṇḍavratadharam -daṇḍavratadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria