सुबन्तावली ?दण्डव्रतधर

Roma

पुमान्एकद्विबहु
प्रथमादण्डव्रतधरः दण्डव्रतधरौ दण्डव्रतधराः
सम्बोधनम्दण्डव्रतधर दण्डव्रतधरौ दण्डव्रतधराः
द्वितीयादण्डव्रतधरम् दण्डव्रतधरौ दण्डव्रतधरान्
तृतीयादण्डव्रतधरेण दण्डव्रतधराभ्याम् दण्डव्रतधरैः दण्डव्रतधरेभिः
चतुर्थीदण्डव्रतधराय दण्डव्रतधराभ्याम् दण्डव्रतधरेभ्यः
पञ्चमीदण्डव्रतधरात् दण्डव्रतधराभ्याम् दण्डव्रतधरेभ्यः
षष्ठीदण्डव्रतधरस्य दण्डव्रतधरयोः दण्डव्रतधराणाम्
सप्तमीदण्डव्रतधरे दण्डव्रतधरयोः दण्डव्रतधरेषु

समास दण्डव्रतधर

अव्यय ॰दण्डव्रतधरम् ॰दण्डव्रतधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria