Declension table of ?daṇḍapātanipāta

Deva

MasculineSingularDualPlural
Nominativedaṇḍapātanipātaḥ daṇḍapātanipātau daṇḍapātanipātāḥ
Vocativedaṇḍapātanipāta daṇḍapātanipātau daṇḍapātanipātāḥ
Accusativedaṇḍapātanipātam daṇḍapātanipātau daṇḍapātanipātān
Instrumentaldaṇḍapātanipātena daṇḍapātanipātābhyām daṇḍapātanipātaiḥ daṇḍapātanipātebhiḥ
Dativedaṇḍapātanipātāya daṇḍapātanipātābhyām daṇḍapātanipātebhyaḥ
Ablativedaṇḍapātanipātāt daṇḍapātanipātābhyām daṇḍapātanipātebhyaḥ
Genitivedaṇḍapātanipātasya daṇḍapātanipātayoḥ daṇḍapātanipātānām
Locativedaṇḍapātanipāte daṇḍapātanipātayoḥ daṇḍapātanipāteṣu

Compound daṇḍapātanipāta -

Adverb -daṇḍapātanipātam -daṇḍapātanipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria