सुबन्तावली ?दण्डपातनिपात

Roma

पुमान्एकद्विबहु
प्रथमादण्डपातनिपातः दण्डपातनिपातौ दण्डपातनिपाताः
सम्बोधनम्दण्डपातनिपात दण्डपातनिपातौ दण्डपातनिपाताः
द्वितीयादण्डपातनिपातम् दण्डपातनिपातौ दण्डपातनिपातान्
तृतीयादण्डपातनिपातेन दण्डपातनिपाताभ्याम् दण्डपातनिपातैः दण्डपातनिपातेभिः
चतुर्थीदण्डपातनिपाताय दण्डपातनिपाताभ्याम् दण्डपातनिपातेभ्यः
पञ्चमीदण्डपातनिपातात् दण्डपातनिपाताभ्याम् दण्डपातनिपातेभ्यः
षष्ठीदण्डपातनिपातस्य दण्डपातनिपातयोः दण्डपातनिपातानाम्
सप्तमीदण्डपातनिपाते दण्डपातनिपातयोः दण्डपातनिपातेषु

समास दण्डपातनिपात

अव्यय ॰दण्डपातनिपातम् ॰दण्डपातनिपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria