Declension table of ?daṇḍakāraṇyaprasthāna

Deva

NeuterSingularDualPlural
Nominativedaṇḍakāraṇyaprasthānam daṇḍakāraṇyaprasthāne daṇḍakāraṇyaprasthānāni
Vocativedaṇḍakāraṇyaprasthāna daṇḍakāraṇyaprasthāne daṇḍakāraṇyaprasthānāni
Accusativedaṇḍakāraṇyaprasthānam daṇḍakāraṇyaprasthāne daṇḍakāraṇyaprasthānāni
Instrumentaldaṇḍakāraṇyaprasthānena daṇḍakāraṇyaprasthānābhyām daṇḍakāraṇyaprasthānaiḥ
Dativedaṇḍakāraṇyaprasthānāya daṇḍakāraṇyaprasthānābhyām daṇḍakāraṇyaprasthānebhyaḥ
Ablativedaṇḍakāraṇyaprasthānāt daṇḍakāraṇyaprasthānābhyām daṇḍakāraṇyaprasthānebhyaḥ
Genitivedaṇḍakāraṇyaprasthānasya daṇḍakāraṇyaprasthānayoḥ daṇḍakāraṇyaprasthānānām
Locativedaṇḍakāraṇyaprasthāne daṇḍakāraṇyaprasthānayoḥ daṇḍakāraṇyaprasthāneṣu

Compound daṇḍakāraṇyaprasthāna -

Adverb -daṇḍakāraṇyaprasthānam -daṇḍakāraṇyaprasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria