सुबन्तावली ?दण्डकारण्यप्रस्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमादण्डकारण्यप्रस्थानम् दण्डकारण्यप्रस्थाने दण्डकारण्यप्रस्थानानि
सम्बोधनम्दण्डकारण्यप्रस्थान दण्डकारण्यप्रस्थाने दण्डकारण्यप्रस्थानानि
द्वितीयादण्डकारण्यप्रस्थानम् दण्डकारण्यप्रस्थाने दण्डकारण्यप्रस्थानानि
तृतीयादण्डकारण्यप्रस्थानेन दण्डकारण्यप्रस्थानाभ्याम् दण्डकारण्यप्रस्थानैः
चतुर्थीदण्डकारण्यप्रस्थानाय दण्डकारण्यप्रस्थानाभ्याम् दण्डकारण्यप्रस्थानेभ्यः
पञ्चमीदण्डकारण्यप्रस्थानात् दण्डकारण्यप्रस्थानाभ्याम् दण्डकारण्यप्रस्थानेभ्यः
षष्ठीदण्डकारण्यप्रस्थानस्य दण्डकारण्यप्रस्थानयोः दण्डकारण्यप्रस्थानानाम्
सप्तमीदण्डकारण्यप्रस्थाने दण्डकारण्यप्रस्थानयोः दण्डकारण्यप्रस्थानेषु

समास दण्डकारण्यप्रस्थान

अव्यय ॰दण्डकारण्यप्रस्थानम् ॰दण्डकारण्यप्रस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria