Declension table of ?daṃśavadana

Deva

MasculineSingularDualPlural
Nominativedaṃśavadanaḥ daṃśavadanau daṃśavadanāḥ
Vocativedaṃśavadana daṃśavadanau daṃśavadanāḥ
Accusativedaṃśavadanam daṃśavadanau daṃśavadanān
Instrumentaldaṃśavadanena daṃśavadanābhyām daṃśavadanaiḥ daṃśavadanebhiḥ
Dativedaṃśavadanāya daṃśavadanābhyām daṃśavadanebhyaḥ
Ablativedaṃśavadanāt daṃśavadanābhyām daṃśavadanebhyaḥ
Genitivedaṃśavadanasya daṃśavadanayoḥ daṃśavadanānām
Locativedaṃśavadane daṃśavadanayoḥ daṃśavadaneṣu

Compound daṃśavadana -

Adverb -daṃśavadanam -daṃśavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria