सुबन्तावली ?दंशवदन

Roma

पुमान्एकद्विबहु
प्रथमादंशवदनः दंशवदनौ दंशवदनाः
सम्बोधनम्दंशवदन दंशवदनौ दंशवदनाः
द्वितीयादंशवदनम् दंशवदनौ दंशवदनान्
तृतीयादंशवदनेन दंशवदनाभ्याम् दंशवदनैः दंशवदनेभिः
चतुर्थीदंशवदनाय दंशवदनाभ्याम् दंशवदनेभ्यः
पञ्चमीदंशवदनात् दंशवदनाभ्याम् दंशवदनेभ्यः
षष्ठीदंशवदनस्य दंशवदनयोः दंशवदनानाम्
सप्तमीदंशवदने दंशवदनयोः दंशवदनेषु

समास दंशवदन

अव्यय ॰दंशवदनम् ॰दंशवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria