Declension table of ?daṃṣṭrāyudha

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭrāyudhaḥ daṃṣṭrāyudhau daṃṣṭrāyudhāḥ
Vocativedaṃṣṭrāyudha daṃṣṭrāyudhau daṃṣṭrāyudhāḥ
Accusativedaṃṣṭrāyudham daṃṣṭrāyudhau daṃṣṭrāyudhān
Instrumentaldaṃṣṭrāyudhena daṃṣṭrāyudhābhyām daṃṣṭrāyudhaiḥ daṃṣṭrāyudhebhiḥ
Dativedaṃṣṭrāyudhāya daṃṣṭrāyudhābhyām daṃṣṭrāyudhebhyaḥ
Ablativedaṃṣṭrāyudhāt daṃṣṭrāyudhābhyām daṃṣṭrāyudhebhyaḥ
Genitivedaṃṣṭrāyudhasya daṃṣṭrāyudhayoḥ daṃṣṭrāyudhānām
Locativedaṃṣṭrāyudhe daṃṣṭrāyudhayoḥ daṃṣṭrāyudheṣu

Compound daṃṣṭrāyudha -

Adverb -daṃṣṭrāyudham -daṃṣṭrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria