सुबन्तावली ?दंष्ट्रायुध

Roma

पुमान्एकद्विबहु
प्रथमादंष्ट्रायुधः दंष्ट्रायुधौ दंष्ट्रायुधाः
सम्बोधनम्दंष्ट्रायुध दंष्ट्रायुधौ दंष्ट्रायुधाः
द्वितीयादंष्ट्रायुधम् दंष्ट्रायुधौ दंष्ट्रायुधान्
तृतीयादंष्ट्रायुधेन दंष्ट्रायुधाभ्याम् दंष्ट्रायुधैः दंष्ट्रायुधेभिः
चतुर्थीदंष्ट्रायुधाय दंष्ट्रायुधाभ्याम् दंष्ट्रायुधेभ्यः
पञ्चमीदंष्ट्रायुधात् दंष्ट्रायुधाभ्याम् दंष्ट्रायुधेभ्यः
षष्ठीदंष्ट्रायुधस्य दंष्ट्रायुधयोः दंष्ट्रायुधानाम्
सप्तमीदंष्ट्रायुधे दंष्ट्रायुधयोः दंष्ट्रायुधेषु

समास दंष्ट्रायुध

अव्यय ॰दंष्ट्रायुधम् ॰दंष्ट्रायुधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria