Declension table of ?daṃṣṭrāviṣa

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭrāviṣaḥ daṃṣṭrāviṣau daṃṣṭrāviṣāḥ
Vocativedaṃṣṭrāviṣa daṃṣṭrāviṣau daṃṣṭrāviṣāḥ
Accusativedaṃṣṭrāviṣam daṃṣṭrāviṣau daṃṣṭrāviṣān
Instrumentaldaṃṣṭrāviṣeṇa daṃṣṭrāviṣābhyām daṃṣṭrāviṣaiḥ daṃṣṭrāviṣebhiḥ
Dativedaṃṣṭrāviṣāya daṃṣṭrāviṣābhyām daṃṣṭrāviṣebhyaḥ
Ablativedaṃṣṭrāviṣāt daṃṣṭrāviṣābhyām daṃṣṭrāviṣebhyaḥ
Genitivedaṃṣṭrāviṣasya daṃṣṭrāviṣayoḥ daṃṣṭrāviṣāṇām
Locativedaṃṣṭrāviṣe daṃṣṭrāviṣayoḥ daṃṣṭrāviṣeṣu

Compound daṃṣṭrāviṣa -

Adverb -daṃṣṭrāviṣam -daṃṣṭrāviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria