सुबन्तावली ?दंष्ट्राविष

Roma

पुमान्एकद्विबहु
प्रथमादंष्ट्राविषः दंष्ट्राविषौ दंष्ट्राविषाः
सम्बोधनम्दंष्ट्राविष दंष्ट्राविषौ दंष्ट्राविषाः
द्वितीयादंष्ट्राविषम् दंष्ट्राविषौ दंष्ट्राविषान्
तृतीयादंष्ट्राविषेण दंष्ट्राविषाभ्याम् दंष्ट्राविषैः दंष्ट्राविषेभिः
चतुर्थीदंष्ट्राविषाय दंष्ट्राविषाभ्याम् दंष्ट्राविषेभ्यः
पञ्चमीदंष्ट्राविषात् दंष्ट्राविषाभ्याम् दंष्ट्राविषेभ्यः
षष्ठीदंष्ट्राविषस्य दंष्ट्राविषयोः दंष्ट्राविषाणाम्
सप्तमीदंष्ट्राविषे दंष्ट्राविषयोः दंष्ट्राविषेषु

समास दंष्ट्राविष

अव्यय ॰दंष्ट्राविषम् ॰दंष्ट्राविषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria