Declension table of ?daṃṣṭrānivāsin

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭrānivāsī daṃṣṭrānivāsinau daṃṣṭrānivāsinaḥ
Vocativedaṃṣṭrānivāsin daṃṣṭrānivāsinau daṃṣṭrānivāsinaḥ
Accusativedaṃṣṭrānivāsinam daṃṣṭrānivāsinau daṃṣṭrānivāsinaḥ
Instrumentaldaṃṣṭrānivāsinā daṃṣṭrānivāsibhyām daṃṣṭrānivāsibhiḥ
Dativedaṃṣṭrānivāsine daṃṣṭrānivāsibhyām daṃṣṭrānivāsibhyaḥ
Ablativedaṃṣṭrānivāsinaḥ daṃṣṭrānivāsibhyām daṃṣṭrānivāsibhyaḥ
Genitivedaṃṣṭrānivāsinaḥ daṃṣṭrānivāsinoḥ daṃṣṭrānivāsinām
Locativedaṃṣṭrānivāsini daṃṣṭrānivāsinoḥ daṃṣṭrānivāsiṣu

Compound daṃṣṭrānivāsi -

Adverb -daṃṣṭrānivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria