सुबन्तावली ?दंष्ट्रानिवासिन्

Roma

पुमान्एकद्विबहु
प्रथमादंष्ट्रानिवासी दंष्ट्रानिवासिनौ दंष्ट्रानिवासिनः
सम्बोधनम्दंष्ट्रानिवासिन् दंष्ट्रानिवासिनौ दंष्ट्रानिवासिनः
द्वितीयादंष्ट्रानिवासिनम् दंष्ट्रानिवासिनौ दंष्ट्रानिवासिनः
तृतीयादंष्ट्रानिवासिना दंष्ट्रानिवासिभ्याम् दंष्ट्रानिवासिभिः
चतुर्थीदंष्ट्रानिवासिने दंष्ट्रानिवासिभ्याम् दंष्ट्रानिवासिभ्यः
पञ्चमीदंष्ट्रानिवासिनः दंष्ट्रानिवासिभ्याम् दंष्ट्रानिवासिभ्यः
षष्ठीदंष्ट्रानिवासिनः दंष्ट्रानिवासिनोः दंष्ट्रानिवासिनाम्
सप्तमीदंष्ट्रानिवासिनि दंष्ट्रानिवासिनोः दंष्ट्रानिवासिषु

समास दंष्ट्रानिवासि

अव्यय ॰दंष्ट्रानिवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria