Declension table of ?daṃṣṭrādaṇḍa

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭrādaṇḍaḥ daṃṣṭrādaṇḍau daṃṣṭrādaṇḍāḥ
Vocativedaṃṣṭrādaṇḍa daṃṣṭrādaṇḍau daṃṣṭrādaṇḍāḥ
Accusativedaṃṣṭrādaṇḍam daṃṣṭrādaṇḍau daṃṣṭrādaṇḍān
Instrumentaldaṃṣṭrādaṇḍena daṃṣṭrādaṇḍābhyām daṃṣṭrādaṇḍaiḥ daṃṣṭrādaṇḍebhiḥ
Dativedaṃṣṭrādaṇḍāya daṃṣṭrādaṇḍābhyām daṃṣṭrādaṇḍebhyaḥ
Ablativedaṃṣṭrādaṇḍāt daṃṣṭrādaṇḍābhyām daṃṣṭrādaṇḍebhyaḥ
Genitivedaṃṣṭrādaṇḍasya daṃṣṭrādaṇḍayoḥ daṃṣṭrādaṇḍānām
Locativedaṃṣṭrādaṇḍe daṃṣṭrādaṇḍayoḥ daṃṣṭrādaṇḍeṣu

Compound daṃṣṭrādaṇḍa -

Adverb -daṃṣṭrādaṇḍam -daṃṣṭrādaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria