सुबन्तावली ?दंष्ट्रादण्ड

Roma

पुमान्एकद्विबहु
प्रथमादंष्ट्रादण्डः दंष्ट्रादण्डौ दंष्ट्रादण्डाः
सम्बोधनम्दंष्ट्रादण्ड दंष्ट्रादण्डौ दंष्ट्रादण्डाः
द्वितीयादंष्ट्रादण्डम् दंष्ट्रादण्डौ दंष्ट्रादण्डान्
तृतीयादंष्ट्रादण्डेन दंष्ट्रादण्डाभ्याम् दंष्ट्रादण्डैः दंष्ट्रादण्डेभिः
चतुर्थीदंष्ट्रादण्डाय दंष्ट्रादण्डाभ्याम् दंष्ट्रादण्डेभ्यः
पञ्चमीदंष्ट्रादण्डात् दंष्ट्रादण्डाभ्याम् दंष्ट्रादण्डेभ्यः
षष्ठीदंष्ट्रादण्डस्य दंष्ट्रादण्डयोः दंष्ट्रादण्डानाम्
सप्तमीदंष्ट्रादण्डे दंष्ट्रादण्डयोः दंष्ट्रादण्डेषु

समास दंष्ट्रादण्ड

अव्यय ॰दंष्ट्रादण्डम् ॰दंष्ट्रादण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria