Declension table of ?dṛḍharaṅgā

Deva

FeminineSingularDualPlural
Nominativedṛḍharaṅgā dṛḍharaṅge dṛḍharaṅgāḥ
Vocativedṛḍharaṅge dṛḍharaṅge dṛḍharaṅgāḥ
Accusativedṛḍharaṅgām dṛḍharaṅge dṛḍharaṅgāḥ
Instrumentaldṛḍharaṅgayā dṛḍharaṅgābhyām dṛḍharaṅgābhiḥ
Dativedṛḍharaṅgāyai dṛḍharaṅgābhyām dṛḍharaṅgābhyaḥ
Ablativedṛḍharaṅgāyāḥ dṛḍharaṅgābhyām dṛḍharaṅgābhyaḥ
Genitivedṛḍharaṅgāyāḥ dṛḍharaṅgayoḥ dṛḍharaṅgāṇām
Locativedṛḍharaṅgāyām dṛḍharaṅgayoḥ dṛḍharaṅgāsu

Adverb -dṛḍharaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria