सुबन्तावली ?दृढरङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमादृढरङ्गा दृढरङ्गे दृढरङ्गाः
सम्बोधनम्दृढरङ्गे दृढरङ्गे दृढरङ्गाः
द्वितीयादृढरङ्गाम् दृढरङ्गे दृढरङ्गाः
तृतीयादृढरङ्गया दृढरङ्गाभ्याम् दृढरङ्गाभिः
चतुर्थीदृढरङ्गायै दृढरङ्गाभ्याम् दृढरङ्गाभ्यः
पञ्चमीदृढरङ्गायाः दृढरङ्गाभ्याम् दृढरङ्गाभ्यः
षष्ठीदृढरङ्गायाः दृढरङ्गयोः दृढरङ्गाणाम्
सप्तमीदृढरङ्गायाम् दृढरङ्गयोः दृढरङ्गासु

अव्यय ॰दृढरङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria