Declension table of ?dṛḍhalatā

Deva

FeminineSingularDualPlural
Nominativedṛḍhalatā dṛḍhalate dṛḍhalatāḥ
Vocativedṛḍhalate dṛḍhalate dṛḍhalatāḥ
Accusativedṛḍhalatām dṛḍhalate dṛḍhalatāḥ
Instrumentaldṛḍhalatayā dṛḍhalatābhyām dṛḍhalatābhiḥ
Dativedṛḍhalatāyai dṛḍhalatābhyām dṛḍhalatābhyaḥ
Ablativedṛḍhalatāyāḥ dṛḍhalatābhyām dṛḍhalatābhyaḥ
Genitivedṛḍhalatāyāḥ dṛḍhalatayoḥ dṛḍhalatānām
Locativedṛḍhalatāyām dṛḍhalatayoḥ dṛḍhalatāsu

Adverb -dṛḍhalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria