सुबन्तावली ?दृढलता

Roma

स्त्रीएकद्विबहु
प्रथमादृढलता दृढलते दृढलताः
सम्बोधनम्दृढलते दृढलते दृढलताः
द्वितीयादृढलताम् दृढलते दृढलताः
तृतीयादृढलतया दृढलताभ्याम् दृढलताभिः
चतुर्थीदृढलतायै दृढलताभ्याम् दृढलताभ्यः
पञ्चमीदृढलतायाः दृढलताभ्याम् दृढलताभ्यः
षष्ठीदृढलतायाः दृढलतयोः दृढलतानाम्
सप्तमीदृढलतायाम् दृढलतयोः दृढलतासु

अव्यय ॰दृढलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria