Declension table of ?cyutadattākṣara

Deva

NeuterSingularDualPlural
Nominativecyutadattākṣaram cyutadattākṣare cyutadattākṣarāṇi
Vocativecyutadattākṣara cyutadattākṣare cyutadattākṣarāṇi
Accusativecyutadattākṣaram cyutadattākṣare cyutadattākṣarāṇi
Instrumentalcyutadattākṣareṇa cyutadattākṣarābhyām cyutadattākṣaraiḥ
Dativecyutadattākṣarāya cyutadattākṣarābhyām cyutadattākṣarebhyaḥ
Ablativecyutadattākṣarāt cyutadattākṣarābhyām cyutadattākṣarebhyaḥ
Genitivecyutadattākṣarasya cyutadattākṣarayoḥ cyutadattākṣarāṇām
Locativecyutadattākṣare cyutadattākṣarayoḥ cyutadattākṣareṣu

Compound cyutadattākṣara -

Adverb -cyutadattākṣaram -cyutadattākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria