सुबन्तावली ?च्युतदत्ताक्षर

Roma

नपुंसकम्एकद्विबहु
प्रथमाच्युतदत्ताक्षरम् च्युतदत्ताक्षरे च्युतदत्ताक्षराणि
सम्बोधनम्च्युतदत्ताक्षर च्युतदत्ताक्षरे च्युतदत्ताक्षराणि
द्वितीयाच्युतदत्ताक्षरम् च्युतदत्ताक्षरे च्युतदत्ताक्षराणि
तृतीयाच्युतदत्ताक्षरेण च्युतदत्ताक्षराभ्याम् च्युतदत्ताक्षरैः
चतुर्थीच्युतदत्ताक्षराय च्युतदत्ताक्षराभ्याम् च्युतदत्ताक्षरेभ्यः
पञ्चमीच्युतदत्ताक्षरात् च्युतदत्ताक्षराभ्याम् च्युतदत्ताक्षरेभ्यः
षष्ठीच्युतदत्ताक्षरस्य च्युतदत्ताक्षरयोः च्युतदत्ताक्षराणाम्
सप्तमीच्युतदत्ताक्षरे च्युतदत्ताक्षरयोः च्युतदत्ताक्षरेषु

समास च्युतदत्ताक्षर

अव्यय ॰च्युतदत्ताक्षरम् ॰च्युतदत्ताक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria