Declension table of ?cūrṇaśākāṅka

Deva

MasculineSingularDualPlural
Nominativecūrṇaśākāṅkaḥ cūrṇaśākāṅkau cūrṇaśākāṅkāḥ
Vocativecūrṇaśākāṅka cūrṇaśākāṅkau cūrṇaśākāṅkāḥ
Accusativecūrṇaśākāṅkam cūrṇaśākāṅkau cūrṇaśākāṅkān
Instrumentalcūrṇaśākāṅkena cūrṇaśākāṅkābhyām cūrṇaśākāṅkaiḥ cūrṇaśākāṅkebhiḥ
Dativecūrṇaśākāṅkāya cūrṇaśākāṅkābhyām cūrṇaśākāṅkebhyaḥ
Ablativecūrṇaśākāṅkāt cūrṇaśākāṅkābhyām cūrṇaśākāṅkebhyaḥ
Genitivecūrṇaśākāṅkasya cūrṇaśākāṅkayoḥ cūrṇaśākāṅkānām
Locativecūrṇaśākāṅke cūrṇaśākāṅkayoḥ cūrṇaśākāṅkeṣu

Compound cūrṇaśākāṅka -

Adverb -cūrṇaśākāṅkam -cūrṇaśākāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria