सुबन्तावली ?चूर्णशाकाङ्क

Roma

पुमान्एकद्विबहु
प्रथमाचूर्णशाकाङ्कः चूर्णशाकाङ्कौ चूर्णशाकाङ्काः
सम्बोधनम्चूर्णशाकाङ्क चूर्णशाकाङ्कौ चूर्णशाकाङ्काः
द्वितीयाचूर्णशाकाङ्कम् चूर्णशाकाङ्कौ चूर्णशाकाङ्कान्
तृतीयाचूर्णशाकाङ्केन चूर्णशाकाङ्काभ्याम् चूर्णशाकाङ्कैः चूर्णशाकाङ्केभिः
चतुर्थीचूर्णशाकाङ्काय चूर्णशाकाङ्काभ्याम् चूर्णशाकाङ्केभ्यः
पञ्चमीचूर्णशाकाङ्कात् चूर्णशाकाङ्काभ्याम् चूर्णशाकाङ्केभ्यः
षष्ठीचूर्णशाकाङ्कस्य चूर्णशाकाङ्कयोः चूर्णशाकाङ्कानाम्
सप्तमीचूर्णशाकाङ्के चूर्णशाकाङ्कयोः चूर्णशाकाङ्केषु

समास चूर्णशाकाङ्क

अव्यय ॰चूर्णशाकाङ्कम् ॰चूर्णशाकाङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria