Declension table of ?cūlikāpaiśācī

Deva

FeminineSingularDualPlural
Nominativecūlikāpaiśācī cūlikāpaiśācyau cūlikāpaiśācyaḥ
Vocativecūlikāpaiśāci cūlikāpaiśācyau cūlikāpaiśācyaḥ
Accusativecūlikāpaiśācīm cūlikāpaiśācyau cūlikāpaiśācīḥ
Instrumentalcūlikāpaiśācyā cūlikāpaiśācībhyām cūlikāpaiśācībhiḥ
Dativecūlikāpaiśācyai cūlikāpaiśācībhyām cūlikāpaiśācībhyaḥ
Ablativecūlikāpaiśācyāḥ cūlikāpaiśācībhyām cūlikāpaiśācībhyaḥ
Genitivecūlikāpaiśācyāḥ cūlikāpaiśācyoḥ cūlikāpaiśācīnām
Locativecūlikāpaiśācyām cūlikāpaiśācyoḥ cūlikāpaiśācīṣu

Compound cūlikāpaiśāci - cūlikāpaiśācī -

Adverb -cūlikāpaiśāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria