सुबन्तावली ?चूलिकापैशाची

Roma

स्त्रीएकद्विबहु
प्रथमाचूलिकापैशाची चूलिकापैशाच्यौ चूलिकापैशाच्यः
सम्बोधनम्चूलिकापैशाचि चूलिकापैशाच्यौ चूलिकापैशाच्यः
द्वितीयाचूलिकापैशाचीम् चूलिकापैशाच्यौ चूलिकापैशाचीः
तृतीयाचूलिकापैशाच्या चूलिकापैशाचीभ्याम् चूलिकापैशाचीभिः
चतुर्थीचूलिकापैशाच्यै चूलिकापैशाचीभ्याम् चूलिकापैशाचीभ्यः
पञ्चमीचूलिकापैशाच्याः चूलिकापैशाचीभ्याम् चूलिकापैशाचीभ्यः
षष्ठीचूलिकापैशाच्याः चूलिकापैशाच्योः चूलिकापैशाचीनाम्
सप्तमीचूलिकापैशाच्याम् चूलिकापैशाच्योः चूलिकापैशाचीषु

समास चूलिकापैशाचि चूलिकापैशाची

अव्यय ॰चूलिकापैशाचि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria