Declension table of ?cittānuvṛtti

Deva

FeminineSingularDualPlural
Nominativecittānuvṛttiḥ cittānuvṛttī cittānuvṛttayaḥ
Vocativecittānuvṛtte cittānuvṛttī cittānuvṛttayaḥ
Accusativecittānuvṛttim cittānuvṛttī cittānuvṛttīḥ
Instrumentalcittānuvṛttyā cittānuvṛttibhyām cittānuvṛttibhiḥ
Dativecittānuvṛttyai cittānuvṛttaye cittānuvṛttibhyām cittānuvṛttibhyaḥ
Ablativecittānuvṛttyāḥ cittānuvṛtteḥ cittānuvṛttibhyām cittānuvṛttibhyaḥ
Genitivecittānuvṛttyāḥ cittānuvṛtteḥ cittānuvṛttyoḥ cittānuvṛttīnām
Locativecittānuvṛttyām cittānuvṛttau cittānuvṛttyoḥ cittānuvṛttiṣu

Compound cittānuvṛtti -

Adverb -cittānuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria