सुबन्तावली ?चित्तानुवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाचित्तानुवृत्तिः चित्तानुवृत्ती चित्तानुवृत्तयः
सम्बोधनम्चित्तानुवृत्ते चित्तानुवृत्ती चित्तानुवृत्तयः
द्वितीयाचित्तानुवृत्तिम् चित्तानुवृत्ती चित्तानुवृत्तीः
तृतीयाचित्तानुवृत्त्या चित्तानुवृत्तिभ्याम् चित्तानुवृत्तिभिः
चतुर्थीचित्तानुवृत्त्यै चित्तानुवृत्तये चित्तानुवृत्तिभ्याम् चित्तानुवृत्तिभ्यः
पञ्चमीचित्तानुवृत्त्याः चित्तानुवृत्तेः चित्तानुवृत्तिभ्याम् चित्तानुवृत्तिभ्यः
षष्ठीचित्तानुवृत्त्याः चित्तानुवृत्तेः चित्तानुवृत्त्योः चित्तानुवृत्तीनाम्
सप्तमीचित्तानुवृत्त्याम् चित्तानुवृत्तौ चित्तानुवृत्त्योः चित्तानुवृत्तिषु

समास चित्तानुवृत्ति

अव्यय ॰चित्तानुवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria