Declension table of ?cirasuptabuddhi

Deva

MasculineSingularDualPlural
Nominativecirasuptabuddhiḥ cirasuptabuddhī cirasuptabuddhayaḥ
Vocativecirasuptabuddhe cirasuptabuddhī cirasuptabuddhayaḥ
Accusativecirasuptabuddhim cirasuptabuddhī cirasuptabuddhīn
Instrumentalcirasuptabuddhinā cirasuptabuddhibhyām cirasuptabuddhibhiḥ
Dativecirasuptabuddhaye cirasuptabuddhibhyām cirasuptabuddhibhyaḥ
Ablativecirasuptabuddheḥ cirasuptabuddhibhyām cirasuptabuddhibhyaḥ
Genitivecirasuptabuddheḥ cirasuptabuddhyoḥ cirasuptabuddhīnām
Locativecirasuptabuddhau cirasuptabuddhyoḥ cirasuptabuddhiṣu

Compound cirasuptabuddhi -

Adverb -cirasuptabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria