सुबन्तावली ?चिरसुप्तबुद्धि

Roma

पुमान्एकद्विबहु
प्रथमाचिरसुप्तबुद्धिः चिरसुप्तबुद्धी चिरसुप्तबुद्धयः
सम्बोधनम्चिरसुप्तबुद्धे चिरसुप्तबुद्धी चिरसुप्तबुद्धयः
द्वितीयाचिरसुप्तबुद्धिम् चिरसुप्तबुद्धी चिरसुप्तबुद्धीन्
तृतीयाचिरसुप्तबुद्धिना चिरसुप्तबुद्धिभ्याम् चिरसुप्तबुद्धिभिः
चतुर्थीचिरसुप्तबुद्धये चिरसुप्तबुद्धिभ्याम् चिरसुप्तबुद्धिभ्यः
पञ्चमीचिरसुप्तबुद्धेः चिरसुप्तबुद्धिभ्याम् चिरसुप्तबुद्धिभ्यः
षष्ठीचिरसुप्तबुद्धेः चिरसुप्तबुद्ध्योः चिरसुप्तबुद्धीनाम्
सप्तमीचिरसुप्तबुद्धौ चिरसुप्तबुद्ध्योः चिरसुप्तबुद्धिषु

समास चिरसुप्तबुद्धि

अव्यय ॰चिरसुप्तबुद्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria