Declension table of ?cirapravāsinī

Deva

FeminineSingularDualPlural
Nominativecirapravāsinī cirapravāsinyau cirapravāsinyaḥ
Vocativecirapravāsini cirapravāsinyau cirapravāsinyaḥ
Accusativecirapravāsinīm cirapravāsinyau cirapravāsinīḥ
Instrumentalcirapravāsinyā cirapravāsinībhyām cirapravāsinībhiḥ
Dativecirapravāsinyai cirapravāsinībhyām cirapravāsinībhyaḥ
Ablativecirapravāsinyāḥ cirapravāsinībhyām cirapravāsinībhyaḥ
Genitivecirapravāsinyāḥ cirapravāsinyoḥ cirapravāsinīnām
Locativecirapravāsinyām cirapravāsinyoḥ cirapravāsinīṣu

Compound cirapravāsini - cirapravāsinī -

Adverb -cirapravāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria