सुबन्तावली ?चिरप्रवासिनी

Roma

स्त्रीएकद्विबहु
प्रथमाचिरप्रवासिनी चिरप्रवासिन्यौ चिरप्रवासिन्यः
सम्बोधनम्चिरप्रवासिनि चिरप्रवासिन्यौ चिरप्रवासिन्यः
द्वितीयाचिरप्रवासिनीम् चिरप्रवासिन्यौ चिरप्रवासिनीः
तृतीयाचिरप्रवासिन्या चिरप्रवासिनीभ्याम् चिरप्रवासिनीभिः
चतुर्थीचिरप्रवासिन्यै चिरप्रवासिनीभ्याम् चिरप्रवासिनीभ्यः
पञ्चमीचिरप्रवासिन्याः चिरप्रवासिनीभ्याम् चिरप्रवासिनीभ्यः
षष्ठीचिरप्रवासिन्याः चिरप्रवासिन्योः चिरप्रवासिनीनाम्
सप्तमीचिरप्रवासिन्याम् चिरप्रवासिन्योः चिरप्रवासिनीषु

समास चिरप्रवासिनि चिरप्रवासिनी

अव्यय ॰चिरप्रवासिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria