Declension table of ?cirapravṛtta

Deva

MasculineSingularDualPlural
Nominativecirapravṛttaḥ cirapravṛttau cirapravṛttāḥ
Vocativecirapravṛtta cirapravṛttau cirapravṛttāḥ
Accusativecirapravṛttam cirapravṛttau cirapravṛttān
Instrumentalcirapravṛttena cirapravṛttābhyām cirapravṛttaiḥ
Dativecirapravṛttāya cirapravṛttābhyām cirapravṛttebhyaḥ
Ablativecirapravṛttāt cirapravṛttābhyām cirapravṛttebhyaḥ
Genitivecirapravṛttasya cirapravṛttayoḥ cirapravṛttānām
Locativecirapravṛtte cirapravṛttayoḥ cirapravṛtteṣu

Compound cirapravṛtta -

Adverb -cirapravṛttam -cirapravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria