सुबन्तावली ?चिरप्रवृत्त

Roma

पुमान्एकद्विबहु
प्रथमाचिरप्रवृत्तः चिरप्रवृत्तौ चिरप्रवृत्ताः
सम्बोधनम्चिरप्रवृत्त चिरप्रवृत्तौ चिरप्रवृत्ताः
द्वितीयाचिरप्रवृत्तम् चिरप्रवृत्तौ चिरप्रवृत्तान्
तृतीयाचिरप्रवृत्तेन चिरप्रवृत्ताभ्याम् चिरप्रवृत्तैः चिरप्रवृत्तेभिः
चतुर्थीचिरप्रवृत्ताय चिरप्रवृत्ताभ्याम् चिरप्रवृत्तेभ्यः
पञ्चमीचिरप्रवृत्तात् चिरप्रवृत्ताभ्याम् चिरप्रवृत्तेभ्यः
षष्ठीचिरप्रवृत्तस्य चिरप्रवृत्तयोः चिरप्रवृत्तानाम्
सप्तमीचिरप्रवृत्ते चिरप्रवृत्तयोः चिरप्रवृत्तेषु

समास चिरप्रवृत्त

अव्यय ॰चिरप्रवृत्तम् ॰चिरप्रवृत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria