Declension table of ?cirapraṇaṣṭa

Deva

NeuterSingularDualPlural
Nominativecirapraṇaṣṭam cirapraṇaṣṭe cirapraṇaṣṭāni
Vocativecirapraṇaṣṭa cirapraṇaṣṭe cirapraṇaṣṭāni
Accusativecirapraṇaṣṭam cirapraṇaṣṭe cirapraṇaṣṭāni
Instrumentalcirapraṇaṣṭena cirapraṇaṣṭābhyām cirapraṇaṣṭaiḥ
Dativecirapraṇaṣṭāya cirapraṇaṣṭābhyām cirapraṇaṣṭebhyaḥ
Ablativecirapraṇaṣṭāt cirapraṇaṣṭābhyām cirapraṇaṣṭebhyaḥ
Genitivecirapraṇaṣṭasya cirapraṇaṣṭayoḥ cirapraṇaṣṭānām
Locativecirapraṇaṣṭe cirapraṇaṣṭayoḥ cirapraṇaṣṭeṣu

Compound cirapraṇaṣṭa -

Adverb -cirapraṇaṣṭam -cirapraṇaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria