सुबन्तावली ?चिरप्रणष्ट

Roma

नपुंसकम्एकद्विबहु
प्रथमाचिरप्रणष्टम् चिरप्रणष्टे चिरप्रणष्टानि
सम्बोधनम्चिरप्रणष्ट चिरप्रणष्टे चिरप्रणष्टानि
द्वितीयाचिरप्रणष्टम् चिरप्रणष्टे चिरप्रणष्टानि
तृतीयाचिरप्रणष्टेन चिरप्रणष्टाभ्याम् चिरप्रणष्टैः
चतुर्थीचिरप्रणष्टाय चिरप्रणष्टाभ्याम् चिरप्रणष्टेभ्यः
पञ्चमीचिरप्रणष्टात् चिरप्रणष्टाभ्याम् चिरप्रणष्टेभ्यः
षष्ठीचिरप्रणष्टस्य चिरप्रणष्टयोः चिरप्रणष्टानाम्
सप्तमीचिरप्रणष्टे चिरप्रणष्टयोः चिरप्रणष्टेषु

समास चिरप्रणष्ट

अव्यय ॰चिरप्रणष्टम् ॰चिरप्रणष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria