Declension table of ?cintitopasthita

Deva

MasculineSingularDualPlural
Nominativecintitopasthitaḥ cintitopasthitau cintitopasthitāḥ
Vocativecintitopasthita cintitopasthitau cintitopasthitāḥ
Accusativecintitopasthitam cintitopasthitau cintitopasthitān
Instrumentalcintitopasthitena cintitopasthitābhyām cintitopasthitaiḥ cintitopasthitebhiḥ
Dativecintitopasthitāya cintitopasthitābhyām cintitopasthitebhyaḥ
Ablativecintitopasthitāt cintitopasthitābhyām cintitopasthitebhyaḥ
Genitivecintitopasthitasya cintitopasthitayoḥ cintitopasthitānām
Locativecintitopasthite cintitopasthitayoḥ cintitopasthiteṣu

Compound cintitopasthita -

Adverb -cintitopasthitam -cintitopasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria