सुबन्तावली ?चिन्तितोपस्थित

Roma

पुमान्एकद्विबहु
प्रथमाचिन्तितोपस्थितः चिन्तितोपस्थितौ चिन्तितोपस्थिताः
सम्बोधनम्चिन्तितोपस्थित चिन्तितोपस्थितौ चिन्तितोपस्थिताः
द्वितीयाचिन्तितोपस्थितम् चिन्तितोपस्थितौ चिन्तितोपस्थितान्
तृतीयाचिन्तितोपस्थितेन चिन्तितोपस्थिताभ्याम् चिन्तितोपस्थितैः चिन्तितोपस्थितेभिः
चतुर्थीचिन्तितोपस्थिताय चिन्तितोपस्थिताभ्याम् चिन्तितोपस्थितेभ्यः
पञ्चमीचिन्तितोपस्थितात् चिन्तितोपस्थिताभ्याम् चिन्तितोपस्थितेभ्यः
षष्ठीचिन्तितोपस्थितस्य चिन्तितोपस्थितयोः चिन्तितोपस्थितानाम्
सप्तमीचिन्तितोपस्थिते चिन्तितोपस्थितयोः चिन्तितोपस्थितेषु

समास चिन्तितोपस्थित

अव्यय ॰चिन्तितोपस्थितम् ॰चिन्तितोपस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria