Declension table of ?cilvaṭi

Deva

MasculineSingularDualPlural
Nominativecilvaṭiḥ cilvaṭī cilvaṭayaḥ
Vocativecilvaṭe cilvaṭī cilvaṭayaḥ
Accusativecilvaṭim cilvaṭī cilvaṭīn
Instrumentalcilvaṭinā cilvaṭibhyām cilvaṭibhiḥ
Dativecilvaṭaye cilvaṭibhyām cilvaṭibhyaḥ
Ablativecilvaṭeḥ cilvaṭibhyām cilvaṭibhyaḥ
Genitivecilvaṭeḥ cilvaṭyoḥ cilvaṭīnām
Locativecilvaṭau cilvaṭyoḥ cilvaṭiṣu

Compound cilvaṭi -

Adverb -cilvaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria