सुबन्तावली ?चिल्वटि

Roma

पुमान्एकद्विबहु
प्रथमाचिल्वटिः चिल्वटी चिल्वटयः
सम्बोधनम्चिल्वटे चिल्वटी चिल्वटयः
द्वितीयाचिल्वटिम् चिल्वटी चिल्वटीन्
तृतीयाचिल्वटिना चिल्वटिभ्याम् चिल्वटिभिः
चतुर्थीचिल्वटये चिल्वटिभ्याम् चिल्वटिभ्यः
पञ्चमीचिल्वटेः चिल्वटिभ्याम् चिल्वटिभ्यः
षष्ठीचिल्वटेः चिल्वट्योः चिल्वटीनाम्
सप्तमीचिल्वटौ चिल्वट्योः चिल्वटिषु

समास चिल्वटि

अव्यय ॰चिल्वटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria