Declension table of ?cīravasana

Deva

MasculineSingularDualPlural
Nominativecīravasanaḥ cīravasanau cīravasanāḥ
Vocativecīravasana cīravasanau cīravasanāḥ
Accusativecīravasanam cīravasanau cīravasanān
Instrumentalcīravasanena cīravasanābhyām cīravasanaiḥ cīravasanebhiḥ
Dativecīravasanāya cīravasanābhyām cīravasanebhyaḥ
Ablativecīravasanāt cīravasanābhyām cīravasanebhyaḥ
Genitivecīravasanasya cīravasanayoḥ cīravasanānām
Locativecīravasane cīravasanayoḥ cīravasaneṣu

Compound cīravasana -

Adverb -cīravasanam -cīravasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria