सुबन्तावली ?चीरवसन

Roma

पुमान्एकद्विबहु
प्रथमाचीरवसनः चीरवसनौ चीरवसनाः
सम्बोधनम्चीरवसन चीरवसनौ चीरवसनाः
द्वितीयाचीरवसनम् चीरवसनौ चीरवसनान्
तृतीयाचीरवसनेन चीरवसनाभ्याम् चीरवसनैः चीरवसनेभिः
चतुर्थीचीरवसनाय चीरवसनाभ्याम् चीरवसनेभ्यः
पञ्चमीचीरवसनात् चीरवसनाभ्याम् चीरवसनेभ्यः
षष्ठीचीरवसनस्य चीरवसनयोः चीरवसनानाम्
सप्तमीचीरवसने चीरवसनयोः चीरवसनेषु

समास चीरवसन

अव्यय ॰चीरवसनम् ॰चीरवसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria