Declension table of churita

Deva

MasculineSingularDualPlural
Nominativechuritaḥ churitau churitāḥ
Vocativechurita churitau churitāḥ
Accusativechuritam churitau churitān
Instrumentalchuritena churitābhyām churitaiḥ churitebhiḥ
Dativechuritāya churitābhyām churitebhyaḥ
Ablativechuritāt churitābhyām churitebhyaḥ
Genitivechuritasya churitayoḥ churitānām
Locativechurite churitayoḥ churiteṣu

Compound churita -

Adverb -churitam -churitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria