Declension table of ?chinnadhanvan

Deva

MasculineSingularDualPlural
Nominativechinnadhanvā chinnadhanvānau chinnadhanvānaḥ
Vocativechinnadhanvan chinnadhanvānau chinnadhanvānaḥ
Accusativechinnadhanvānam chinnadhanvānau chinnadhanvanaḥ
Instrumentalchinnadhanvanā chinnadhanvabhyām chinnadhanvabhiḥ
Dativechinnadhanvane chinnadhanvabhyām chinnadhanvabhyaḥ
Ablativechinnadhanvanaḥ chinnadhanvabhyām chinnadhanvabhyaḥ
Genitivechinnadhanvanaḥ chinnadhanvanoḥ chinnadhanvanām
Locativechinnadhanvani chinnadhanvanoḥ chinnadhanvasu

Compound chinnadhanva -

Adverb -chinnadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria